C 19-9 Naiṣadhacarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 19/9
Title: Naiṣadhacarita
Dimensions: 45 x 10.9 cm x 89 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: Kesar 183
Remarks:


Reel No. C 19-9 Inventory No.: 119141, 41640

Reel No.: C 19/9

Title Naiṣadhīyacarita and Naiṣadhīyaprakāśa

Remarks Naiṣadhīyaprakāśa is Nārāyaṇa's commentary on Śrīharṣa's Naiṣadhīyacarita.

Author Śrīharṣa and Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged on the margins, the text is intact but the folio numbers are lost in some folios

Size 44.0 x 10.9 cm

Folios 94

Lines per Folio 8–9

Foliation figures in the extreme lower right-hand margin on the verso

the filiation restarts in each chapter

Place of Deposit Kaisher Library

Accession No. 183

Manuscript Features

The manuscript contains only 5–7 sargas of the kāvya.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

yāvadāgamayatetha nareṃdrān

svasvayaṃvaramahāyamahīṃdraḥ ||

tāvad eva ṛṣir indra didṛkṣur

nāradas tridaśadhāma jagāma || 1 || (exp. 3, l. 1)

«Beginning of the commentary:»

atha vyatarad iti śloke pitroktaṃ svayaṃvaropakramam uddiśya tatprasaṃgārthaṃ paṃcamasargam ārabhate || 1 ||

atha bhaimī samāsvāsanānaṃtaraṃ sa mahīndraḥ bhīmaḥ svayaṃvara eva mahotsava tadarthaṃ yāvat narendrān rājñaḥ āgamayate pratīkṣate ānāyate (!) vā svayaṃvarārtham āhūtānāṃ pratikṣāṃ karoti | (exp. 3, ll. 1–3)

«End of the root text:»

śrīharṣaṃ kavirājarājimukuṭālaṃkāraḥ hīraḥ sutaṃ

śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yaṃ |

gauḍorvīśakulapraśastibhaṇitibhrātar yayaṃ tanmahā-

kāvye cāruṇi naiṣadhīyacarite sargogamat saptamaḥ || 110 || (exp. 94, ll. 7–8)

«End of the commentary:»

śrīharṣam iti gauḍorvīśakulasya gauḍadeśabhūpālavaṃśasya praśastir vvarṇṇanā tasyā bhanitiḥ racanā tasyā bhrātari ekakartṛkatvāt sāpi yena racitety arthaḥ | vairaseniracite cāruṇi mahākāvye yaṃ saptamaḥ sargogamat samāptiṃ prāptaḥ | bhrātarīti bhāṣitaṃ puṃske || || || (exp. 94, ll. 8–9)

«Sub-colophon:»

iti śrīman narasiṃha [paṃ]ḍitātmaja ⁅nā⁆rāyaṇakṛte naiṣadhīyaprakāśe saptamaḥ sargaḥ || (exp. 94, l. 9)

Microfilm Details

Reel No. C 19/9

Date of Filming 02-12-1975

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 41 and 42 are two exposures of the same folios.

Fols. 8v–9r of the 6th sarga (which should come after exp. 47) which contains the text of 6/34–6/37, is not microfilmed.

Catalogued by RT

Date 29-11-2006

Bibliography